Declension table of ?vanditā

Deva

FeminineSingularDualPlural
Nominativevanditā vandite vanditāḥ
Vocativevandite vandite vanditāḥ
Accusativevanditām vandite vanditāḥ
Instrumentalvanditayā vanditābhyām vanditābhiḥ
Dativevanditāyai vanditābhyām vanditābhyaḥ
Ablativevanditāyāḥ vanditābhyām vanditābhyaḥ
Genitivevanditāyāḥ vanditayoḥ vanditānām
Locativevanditāyām vanditayoḥ vanditāsu

Adverb -vanditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria