Declension table of vandita

Deva

MasculineSingularDualPlural
Nominativevanditaḥ vanditau vanditāḥ
Vocativevandita vanditau vanditāḥ
Accusativevanditam vanditau vanditān
Instrumentalvanditena vanditābhyām vanditaiḥ vanditebhiḥ
Dativevanditāya vanditābhyām vanditebhyaḥ
Ablativevanditāt vanditābhyām vanditebhyaḥ
Genitivevanditasya vanditayoḥ vanditānām
Locativevandite vanditayoḥ vanditeṣu

Compound vandita -

Adverb -vanditam -vanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria