Declension table of vanditṛ

Deva

NeuterSingularDualPlural
Nominativevanditṛ vanditṛṇī vanditṝṇi
Vocativevanditṛ vanditṛṇī vanditṝṇi
Accusativevanditṛ vanditṛṇī vanditṝṇi
Instrumentalvanditṛṇā vanditṛbhyām vanditṛbhiḥ
Dativevanditṛṇe vanditṛbhyām vanditṛbhyaḥ
Ablativevanditṛṇaḥ vanditṛbhyām vanditṛbhyaḥ
Genitivevanditṛṇaḥ vanditṛṇoḥ vanditṝṇām
Locativevanditṛṇi vanditṛṇoḥ vanditṛṣu

Compound vanditṛ -

Adverb -vanditṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria