Declension table of vanditṛ

Deva

MasculineSingularDualPlural
Nominativevanditā vanditārau vanditāraḥ
Vocativevanditaḥ vanditārau vanditāraḥ
Accusativevanditāram vanditārau vanditṝn
Instrumentalvanditrā vanditṛbhyām vanditṛbhiḥ
Dativevanditre vanditṛbhyām vanditṛbhyaḥ
Ablativevandituḥ vanditṛbhyām vanditṛbhyaḥ
Genitivevandituḥ vanditroḥ vanditṝṇām
Locativevanditari vanditroḥ vanditṛṣu

Compound vanditṛ -

Adverb -vanditṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria