Declension table of ?vandhyatva

Deva

NeuterSingularDualPlural
Nominativevandhyatvam vandhyatve vandhyatvāni
Vocativevandhyatva vandhyatve vandhyatvāni
Accusativevandhyatvam vandhyatve vandhyatvāni
Instrumentalvandhyatvena vandhyatvābhyām vandhyatvaiḥ
Dativevandhyatvāya vandhyatvābhyām vandhyatvebhyaḥ
Ablativevandhyatvāt vandhyatvābhyām vandhyatvebhyaḥ
Genitivevandhyatvasya vandhyatvayoḥ vandhyatvānām
Locativevandhyatve vandhyatvayoḥ vandhyatveṣu

Compound vandhyatva -

Adverb -vandhyatvam -vandhyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria