Declension table of ?vandhyaphala

Deva

NeuterSingularDualPlural
Nominativevandhyaphalam vandhyaphale vandhyaphalāni
Vocativevandhyaphala vandhyaphale vandhyaphalāni
Accusativevandhyaphalam vandhyaphale vandhyaphalāni
Instrumentalvandhyaphalena vandhyaphalābhyām vandhyaphalaiḥ
Dativevandhyaphalāya vandhyaphalābhyām vandhyaphalebhyaḥ
Ablativevandhyaphalāt vandhyaphalābhyām vandhyaphalebhyaḥ
Genitivevandhyaphalasya vandhyaphalayoḥ vandhyaphalānām
Locativevandhyaphale vandhyaphalayoḥ vandhyaphaleṣu

Compound vandhyaphala -

Adverb -vandhyaphalam -vandhyaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria