Declension table of ?vandhyaphala

Deva

MasculineSingularDualPlural
Nominativevandhyaphalaḥ vandhyaphalau vandhyaphalāḥ
Vocativevandhyaphala vandhyaphalau vandhyaphalāḥ
Accusativevandhyaphalam vandhyaphalau vandhyaphalān
Instrumentalvandhyaphalena vandhyaphalābhyām vandhyaphalaiḥ vandhyaphalebhiḥ
Dativevandhyaphalāya vandhyaphalābhyām vandhyaphalebhyaḥ
Ablativevandhyaphalāt vandhyaphalābhyām vandhyaphalebhyaḥ
Genitivevandhyaphalasya vandhyaphalayoḥ vandhyaphalānām
Locativevandhyaphale vandhyaphalayoḥ vandhyaphaleṣu

Compound vandhyaphala -

Adverb -vandhyaphalam -vandhyaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria