Declension table of ?vandhyaparvata

Deva

MasculineSingularDualPlural
Nominativevandhyaparvataḥ vandhyaparvatau vandhyaparvatāḥ
Vocativevandhyaparvata vandhyaparvatau vandhyaparvatāḥ
Accusativevandhyaparvatam vandhyaparvatau vandhyaparvatān
Instrumentalvandhyaparvatena vandhyaparvatābhyām vandhyaparvataiḥ vandhyaparvatebhiḥ
Dativevandhyaparvatāya vandhyaparvatābhyām vandhyaparvatebhyaḥ
Ablativevandhyaparvatāt vandhyaparvatābhyām vandhyaparvatebhyaḥ
Genitivevandhyaparvatasya vandhyaparvatayoḥ vandhyaparvatānām
Locativevandhyaparvate vandhyaparvatayoḥ vandhyaparvateṣu

Compound vandhyaparvata -

Adverb -vandhyaparvatam -vandhyaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria