Declension table of ?vandhyāvalī

Deva

FeminineSingularDualPlural
Nominativevandhyāvalī vandhyāvalyau vandhyāvalyaḥ
Vocativevandhyāvali vandhyāvalyau vandhyāvalyaḥ
Accusativevandhyāvalīm vandhyāvalyau vandhyāvalīḥ
Instrumentalvandhyāvalyā vandhyāvalībhyām vandhyāvalībhiḥ
Dativevandhyāvalyai vandhyāvalībhyām vandhyāvalībhyaḥ
Ablativevandhyāvalyāḥ vandhyāvalībhyām vandhyāvalībhyaḥ
Genitivevandhyāvalyāḥ vandhyāvalyoḥ vandhyāvalīnām
Locativevandhyāvalyām vandhyāvalyoḥ vandhyāvalīṣu

Compound vandhyāvali - vandhyāvalī -

Adverb -vandhyāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria