Declension table of ?vandhyātvakārakopadravaharavidhi

Deva

MasculineSingularDualPlural
Nominativevandhyātvakārakopadravaharavidhiḥ vandhyātvakārakopadravaharavidhī vandhyātvakārakopadravaharavidhayaḥ
Vocativevandhyātvakārakopadravaharavidhe vandhyātvakārakopadravaharavidhī vandhyātvakārakopadravaharavidhayaḥ
Accusativevandhyātvakārakopadravaharavidhim vandhyātvakārakopadravaharavidhī vandhyātvakārakopadravaharavidhīn
Instrumentalvandhyātvakārakopadravaharavidhinā vandhyātvakārakopadravaharavidhibhyām vandhyātvakārakopadravaharavidhibhiḥ
Dativevandhyātvakārakopadravaharavidhaye vandhyātvakārakopadravaharavidhibhyām vandhyātvakārakopadravaharavidhibhyaḥ
Ablativevandhyātvakārakopadravaharavidheḥ vandhyātvakārakopadravaharavidhibhyām vandhyātvakārakopadravaharavidhibhyaḥ
Genitivevandhyātvakārakopadravaharavidheḥ vandhyātvakārakopadravaharavidhyoḥ vandhyātvakārakopadravaharavidhīnām
Locativevandhyātvakārakopadravaharavidhau vandhyātvakārakopadravaharavidhyoḥ vandhyātvakārakopadravaharavidhiṣu

Compound vandhyātvakārakopadravaharavidhi -

Adverb -vandhyātvakārakopadravaharavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria