Declension table of ?vandhyātanaya

Deva

MasculineSingularDualPlural
Nominativevandhyātanayaḥ vandhyātanayau vandhyātanayāḥ
Vocativevandhyātanaya vandhyātanayau vandhyātanayāḥ
Accusativevandhyātanayam vandhyātanayau vandhyātanayān
Instrumentalvandhyātanayena vandhyātanayābhyām vandhyātanayaiḥ vandhyātanayebhiḥ
Dativevandhyātanayāya vandhyātanayābhyām vandhyātanayebhyaḥ
Ablativevandhyātanayāt vandhyātanayābhyām vandhyātanayebhyaḥ
Genitivevandhyātanayasya vandhyātanayayoḥ vandhyātanayānām
Locativevandhyātanaye vandhyātanayayoḥ vandhyātanayeṣu

Compound vandhyātanaya -

Adverb -vandhyātanayam -vandhyātanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria