Declension table of ?vandhyāsūnu

Deva

MasculineSingularDualPlural
Nominativevandhyāsūnuḥ vandhyāsūnū vandhyāsūnavaḥ
Vocativevandhyāsūno vandhyāsūnū vandhyāsūnavaḥ
Accusativevandhyāsūnum vandhyāsūnū vandhyāsūnūn
Instrumentalvandhyāsūnunā vandhyāsūnubhyām vandhyāsūnubhiḥ
Dativevandhyāsūnave vandhyāsūnubhyām vandhyāsūnubhyaḥ
Ablativevandhyāsūnoḥ vandhyāsūnubhyām vandhyāsūnubhyaḥ
Genitivevandhyāsūnoḥ vandhyāsūnvoḥ vandhyāsūnūnām
Locativevandhyāsūnau vandhyāsūnvoḥ vandhyāsūnuṣu

Compound vandhyāsūnu -

Adverb -vandhyāsūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria