Declension table of vandhyāsuta

Deva

MasculineSingularDualPlural
Nominativevandhyāsutaḥ vandhyāsutau vandhyāsutāḥ
Vocativevandhyāsuta vandhyāsutau vandhyāsutāḥ
Accusativevandhyāsutam vandhyāsutau vandhyāsutān
Instrumentalvandhyāsutena vandhyāsutābhyām vandhyāsutaiḥ vandhyāsutebhiḥ
Dativevandhyāsutāya vandhyāsutābhyām vandhyāsutebhyaḥ
Ablativevandhyāsutāt vandhyāsutābhyām vandhyāsutebhyaḥ
Genitivevandhyāsutasya vandhyāsutayoḥ vandhyāsutānām
Locativevandhyāsute vandhyāsutayoḥ vandhyāsuteṣu

Compound vandhyāsuta -

Adverb -vandhyāsutam -vandhyāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria