Declension table of ?vandhyāroga

Deva

MasculineSingularDualPlural
Nominativevandhyārogaḥ vandhyārogau vandhyārogāḥ
Vocativevandhyāroga vandhyārogau vandhyārogāḥ
Accusativevandhyārogam vandhyārogau vandhyārogān
Instrumentalvandhyārogeṇa vandhyārogābhyām vandhyārogaiḥ vandhyārogebhiḥ
Dativevandhyārogāya vandhyārogābhyām vandhyārogebhyaḥ
Ablativevandhyārogāt vandhyārogābhyām vandhyārogebhyaḥ
Genitivevandhyārogasya vandhyārogayoḥ vandhyārogāṇām
Locativevandhyāroge vandhyārogayoḥ vandhyārogeṣu

Compound vandhyāroga -

Adverb -vandhyārogam -vandhyārogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria