Declension table of ?vandhyāprāyaścittividhi

Deva

MasculineSingularDualPlural
Nominativevandhyāprāyaścittividhiḥ vandhyāprāyaścittividhī vandhyāprāyaścittividhayaḥ
Vocativevandhyāprāyaścittividhe vandhyāprāyaścittividhī vandhyāprāyaścittividhayaḥ
Accusativevandhyāprāyaścittividhim vandhyāprāyaścittividhī vandhyāprāyaścittividhīn
Instrumentalvandhyāprāyaścittividhinā vandhyāprāyaścittividhibhyām vandhyāprāyaścittividhibhiḥ
Dativevandhyāprāyaścittividhaye vandhyāprāyaścittividhibhyām vandhyāprāyaścittividhibhyaḥ
Ablativevandhyāprāyaścittividheḥ vandhyāprāyaścittividhibhyām vandhyāprāyaścittividhibhyaḥ
Genitivevandhyāprāyaścittividheḥ vandhyāprāyaścittividhyoḥ vandhyāprāyaścittividhīnām
Locativevandhyāprāyaścittividhau vandhyāprāyaścittividhyoḥ vandhyāprāyaścittividhiṣu

Compound vandhyāprāyaścittividhi -

Adverb -vandhyāprāyaścittividhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria