Declension table of ?vandhyākarkaṭakī

Deva

FeminineSingularDualPlural
Nominativevandhyākarkaṭakī vandhyākarkaṭakyau vandhyākarkaṭakyaḥ
Vocativevandhyākarkaṭaki vandhyākarkaṭakyau vandhyākarkaṭakyaḥ
Accusativevandhyākarkaṭakīm vandhyākarkaṭakyau vandhyākarkaṭakīḥ
Instrumentalvandhyākarkaṭakyā vandhyākarkaṭakībhyām vandhyākarkaṭakībhiḥ
Dativevandhyākarkaṭakyai vandhyākarkaṭakībhyām vandhyākarkaṭakībhyaḥ
Ablativevandhyākarkaṭakyāḥ vandhyākarkaṭakībhyām vandhyākarkaṭakībhyaḥ
Genitivevandhyākarkaṭakyāḥ vandhyākarkaṭakyoḥ vandhyākarkaṭakīnām
Locativevandhyākarkaṭakyām vandhyākarkaṭakyoḥ vandhyākarkaṭakīṣu

Compound vandhyākarkaṭaki - vandhyākarkaṭakī -

Adverb -vandhyākarkaṭaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria