Declension table of vandhya

Deva

NeuterSingularDualPlural
Nominativevandhyam vandhye vandhyāni
Vocativevandhya vandhye vandhyāni
Accusativevandhyam vandhye vandhyāni
Instrumentalvandhyena vandhyābhyām vandhyaiḥ
Dativevandhyāya vandhyābhyām vandhyebhyaḥ
Ablativevandhyāt vandhyābhyām vandhyebhyaḥ
Genitivevandhyasya vandhyayoḥ vandhyānām
Locativevandhye vandhyayoḥ vandhyeṣu

Compound vandhya -

Adverb -vandhyam -vandhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria