Declension table of vandhya

Deva

MasculineSingularDualPlural
Nominativevandhyaḥ vandhyau vandhyāḥ
Vocativevandhya vandhyau vandhyāḥ
Accusativevandhyam vandhyau vandhyān
Instrumentalvandhyena vandhyābhyām vandhyaiḥ vandhyebhiḥ
Dativevandhyāya vandhyābhyām vandhyebhyaḥ
Ablativevandhyāt vandhyābhyām vandhyebhyaḥ
Genitivevandhyasya vandhyayoḥ vandhyānām
Locativevandhye vandhyayoḥ vandhyeṣu

Compound vandhya -

Adverb -vandhyam -vandhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria