Declension table of ?vandatha

Deva

MasculineSingularDualPlural
Nominativevandathaḥ vandathau vandathāḥ
Vocativevandatha vandathau vandathāḥ
Accusativevandatham vandathau vandathān
Instrumentalvandathena vandathābhyām vandathaiḥ
Dativevandathāya vandathābhyām vandathebhyaḥ
Ablativevandathāt vandathābhyām vandathebhyaḥ
Genitivevandathasya vandathayoḥ vandathānām
Locativevandathe vandathayoḥ vandatheṣu

Compound vandatha -

Adverb -vandatham -vandathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria