Declension table of ?vandanīyā

Deva

FeminineSingularDualPlural
Nominativevandanīyā vandanīye vandanīyāḥ
Vocativevandanīye vandanīye vandanīyāḥ
Accusativevandanīyām vandanīye vandanīyāḥ
Instrumentalvandanīyayā vandanīyābhyām vandanīyābhiḥ
Dativevandanīyāyai vandanīyābhyām vandanīyābhyaḥ
Ablativevandanīyāyāḥ vandanīyābhyām vandanīyābhyaḥ
Genitivevandanīyāyāḥ vandanīyayoḥ vandanīyānām
Locativevandanīyāyām vandanīyayoḥ vandanīyāsu

Adverb -vandanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria