Declension table of ?vandanīya

Deva

NeuterSingularDualPlural
Nominativevandanīyam vandanīye vandanīyāni
Vocativevandanīya vandanīye vandanīyāni
Accusativevandanīyam vandanīye vandanīyāni
Instrumentalvandanīyena vandanīyābhyām vandanīyaiḥ
Dativevandanīyāya vandanīyābhyām vandanīyebhyaḥ
Ablativevandanīyāt vandanīyābhyām vandanīyebhyaḥ
Genitivevandanīyasya vandanīyayoḥ vandanīyānām
Locativevandanīye vandanīyayoḥ vandanīyeṣu

Compound vandanīya -

Adverb -vandanīyam -vandanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria