Declension table of ?vandanī

Deva

FeminineSingularDualPlural
Nominativevandanī vandanyau vandanyaḥ
Vocativevandani vandanyau vandanyaḥ
Accusativevandanīm vandanyau vandanīḥ
Instrumentalvandanyā vandanībhyām vandanībhiḥ
Dativevandanyai vandanībhyām vandanībhyaḥ
Ablativevandanyāḥ vandanībhyām vandanībhyaḥ
Genitivevandanyāḥ vandanyoḥ vandanīnām
Locativevandanyām vandanyoḥ vandanīṣu

Compound vandani - vandanī -

Adverb -vandani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria