Declension table of ?vandanesthā

Deva

FeminineSingularDualPlural
Nominativevandanesthā vandanesthe vandanesthāḥ
Vocativevandanesthe vandanesthe vandanesthāḥ
Accusativevandanesthām vandanesthe vandanesthāḥ
Instrumentalvandanesthayā vandanesthābhyām vandanesthābhiḥ
Dativevandanesthāyai vandanesthābhyām vandanesthābhyaḥ
Ablativevandanesthāyāḥ vandanesthābhyām vandanesthābhyaḥ
Genitivevandanesthāyāḥ vandanesthayoḥ vandanesthānām
Locativevandanesthāyām vandanesthayoḥ vandanesthāsu

Adverb -vandanestham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria