Declension table of ?vandanaśrutā

Deva

FeminineSingularDualPlural
Nominativevandanaśrutā vandanaśrute vandanaśrutāḥ
Vocativevandanaśrute vandanaśrute vandanaśrutāḥ
Accusativevandanaśrutām vandanaśrute vandanaśrutāḥ
Instrumentalvandanaśrutayā vandanaśrutābhyām vandanaśrutābhiḥ
Dativevandanaśrutāyai vandanaśrutābhyām vandanaśrutābhyaḥ
Ablativevandanaśrutāyāḥ vandanaśrutābhyām vandanaśrutābhyaḥ
Genitivevandanaśrutāyāḥ vandanaśrutayoḥ vandanaśrutānām
Locativevandanaśrutāyām vandanaśrutayoḥ vandanaśrutāsu

Adverb -vandanaśrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria