Declension table of ?vandanaśrut

Deva

MasculineSingularDualPlural
Nominativevandanaśrut vandanaśrutau vandanaśrutaḥ
Vocativevandanaśrut vandanaśrutau vandanaśrutaḥ
Accusativevandanaśrutam vandanaśrutau vandanaśrutaḥ
Instrumentalvandanaśrutā vandanaśrudbhyām vandanaśrudbhiḥ
Dativevandanaśrute vandanaśrudbhyām vandanaśrudbhyaḥ
Ablativevandanaśrutaḥ vandanaśrudbhyām vandanaśrudbhyaḥ
Genitivevandanaśrutaḥ vandanaśrutoḥ vandanaśrutām
Locativevandanaśruti vandanaśrutoḥ vandanaśrutsu

Compound vandanaśrut -

Adverb -vandanaśrut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria