Declension table of ?vandanamālāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vandanamālā | vandanamāle | vandanamālāḥ |
Vocative | vandanamāle | vandanamāle | vandanamālāḥ |
Accusative | vandanamālām | vandanamāle | vandanamālāḥ |
Instrumental | vandanamālayā | vandanamālābhyām | vandanamālābhiḥ |
Dative | vandanamālāyai | vandanamālābhyām | vandanamālābhyaḥ |
Ablative | vandanamālāyāḥ | vandanamālābhyām | vandanamālābhyaḥ |
Genitive | vandanamālāyāḥ | vandanamālayoḥ | vandanamālānām |
Locative | vandanamālāyām | vandanamālayoḥ | vandanamālāsu |