Declension table of vandana

Deva

NeuterSingularDualPlural
Nominativevandanam vandane vandanāni
Vocativevandana vandane vandanāni
Accusativevandanam vandane vandanāni
Instrumentalvandanena vandanābhyām vandanaiḥ
Dativevandanāya vandanābhyām vandanebhyaḥ
Ablativevandanāt vandanābhyām vandanebhyaḥ
Genitivevandanasya vandanayoḥ vandanānām
Locativevandane vandanayoḥ vandaneṣu

Compound vandana -

Adverb -vandanam -vandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria