Declension table of vandāru

Deva

NeuterSingularDualPlural
Nominativevandāru vandāruṇī vandārūṇi
Vocativevandāru vandāruṇī vandārūṇi
Accusativevandāru vandāruṇī vandārūṇi
Instrumentalvandāruṇā vandārubhyām vandārubhiḥ
Dativevandāruṇe vandārubhyām vandārubhyaḥ
Ablativevandāruṇaḥ vandārubhyām vandārubhyaḥ
Genitivevandāruṇaḥ vandāruṇoḥ vandārūṇām
Locativevandāruṇi vandāruṇoḥ vandāruṣu

Compound vandāru -

Adverb -vandāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria