Declension table of ?vandākī

Deva

FeminineSingularDualPlural
Nominativevandākī vandākyau vandākyaḥ
Vocativevandāki vandākyau vandākyaḥ
Accusativevandākīm vandākyau vandākīḥ
Instrumentalvandākyā vandākībhyām vandākībhiḥ
Dativevandākyai vandākībhyām vandākībhyaḥ
Ablativevandākyāḥ vandākībhyām vandākībhyaḥ
Genitivevandākyāḥ vandākyoḥ vandākīnām
Locativevandākyām vandākyoḥ vandākīṣu

Compound vandāki - vandākī -

Adverb -vandāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria