Declension table of vanda

Deva

NeuterSingularDualPlural
Nominativevandam vande vandāni
Vocativevanda vande vandāni
Accusativevandam vande vandāni
Instrumentalvandena vandābhyām vandaiḥ
Dativevandāya vandābhyām vandebhyaḥ
Ablativevandāt vandābhyām vandebhyaḥ
Genitivevandasya vandayoḥ vandānām
Locativevande vandayoḥ vandeṣu

Compound vanda -

Adverb -vandam -vandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria