Declension table of vanda

Deva

MasculineSingularDualPlural
Nominativevandaḥ vandau vandāḥ
Vocativevanda vandau vandāḥ
Accusativevandam vandau vandān
Instrumentalvandena vandābhyām vandaiḥ vandebhiḥ
Dativevandāya vandābhyām vandebhyaḥ
Ablativevandāt vandābhyām vandebhyaḥ
Genitivevandasya vandayoḥ vandānām
Locativevande vandayoḥ vandeṣu

Compound vanda -

Adverb -vandam -vandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria