Declension table of ?vanaśvan

Deva

MasculineSingularDualPlural
Nominativevanaśvā vanaśvānau vanaśvānaḥ
Vocativevanaśvan vanaśvānau vanaśvānaḥ
Accusativevanaśvānam vanaśvānau vanaśunaḥ
Instrumentalvanaśunā vanaśvabhyām vanaśvabhiḥ
Dativevanaśune vanaśvabhyām vanaśvabhyaḥ
Ablativevanaśunaḥ vanaśvabhyām vanaśvabhyaḥ
Genitivevanaśunaḥ vanaśunoḥ vanaśunām
Locativevanaśuni vanaśunoḥ vanaśvasu

Compound vanaśva -

Adverb -vanaśvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria