Declension table of ?vanaśūkarī

Deva

FeminineSingularDualPlural
Nominativevanaśūkarī vanaśūkaryau vanaśūkaryaḥ
Vocativevanaśūkari vanaśūkaryau vanaśūkaryaḥ
Accusativevanaśūkarīm vanaśūkaryau vanaśūkarīḥ
Instrumentalvanaśūkaryā vanaśūkarībhyām vanaśūkarībhiḥ
Dativevanaśūkaryai vanaśūkarībhyām vanaśūkarībhyaḥ
Ablativevanaśūkaryāḥ vanaśūkarībhyām vanaśūkarībhyaḥ
Genitivevanaśūkaryāḥ vanaśūkaryoḥ vanaśūkarīṇām
Locativevanaśūkaryām vanaśūkaryoḥ vanaśūkarīṣu

Compound vanaśūkari - vanaśūkarī -

Adverb -vanaśūkari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria