Declension table of ?vanaśikhaṇḍin

Deva

MasculineSingularDualPlural
Nominativevanaśikhaṇḍī vanaśikhaṇḍinau vanaśikhaṇḍinaḥ
Vocativevanaśikhaṇḍin vanaśikhaṇḍinau vanaśikhaṇḍinaḥ
Accusativevanaśikhaṇḍinam vanaśikhaṇḍinau vanaśikhaṇḍinaḥ
Instrumentalvanaśikhaṇḍinā vanaśikhaṇḍibhyām vanaśikhaṇḍibhiḥ
Dativevanaśikhaṇḍine vanaśikhaṇḍibhyām vanaśikhaṇḍibhyaḥ
Ablativevanaśikhaṇḍinaḥ vanaśikhaṇḍibhyām vanaśikhaṇḍibhyaḥ
Genitivevanaśikhaṇḍinaḥ vanaśikhaṇḍinoḥ vanaśikhaṇḍinām
Locativevanaśikhaṇḍini vanaśikhaṇḍinoḥ vanaśikhaṇḍiṣu

Compound vanaśikhaṇḍi -

Adverb -vanaśikhaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria