Declension table of ?vanaśakuni

Deva

MasculineSingularDualPlural
Nominativevanaśakuniḥ vanaśakunī vanaśakunayaḥ
Vocativevanaśakune vanaśakunī vanaśakunayaḥ
Accusativevanaśakunim vanaśakunī vanaśakunīn
Instrumentalvanaśakuninā vanaśakunibhyām vanaśakunibhiḥ
Dativevanaśakunaye vanaśakunibhyām vanaśakunibhyaḥ
Ablativevanaśakuneḥ vanaśakunibhyām vanaśakunibhyaḥ
Genitivevanaśakuneḥ vanaśakunyoḥ vanaśakunīnām
Locativevanaśakunau vanaśakunyoḥ vanaśakuniṣu

Compound vanaśakuni -

Adverb -vanaśakuni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria