Declension table of ?vanaśṛṅgāṭa

Deva

MasculineSingularDualPlural
Nominativevanaśṛṅgāṭaḥ vanaśṛṅgāṭau vanaśṛṅgāṭāḥ
Vocativevanaśṛṅgāṭa vanaśṛṅgāṭau vanaśṛṅgāṭāḥ
Accusativevanaśṛṅgāṭam vanaśṛṅgāṭau vanaśṛṅgāṭān
Instrumentalvanaśṛṅgāṭena vanaśṛṅgāṭābhyām vanaśṛṅgāṭaiḥ vanaśṛṅgāṭebhiḥ
Dativevanaśṛṅgāṭāya vanaśṛṅgāṭābhyām vanaśṛṅgāṭebhyaḥ
Ablativevanaśṛṅgāṭāt vanaśṛṅgāṭābhyām vanaśṛṅgāṭebhyaḥ
Genitivevanaśṛṅgāṭasya vanaśṛṅgāṭayoḥ vanaśṛṅgāṭānām
Locativevanaśṛṅgāṭe vanaśṛṅgāṭayoḥ vanaśṛṅgāṭeṣu

Compound vanaśṛṅgāṭa -

Adverb -vanaśṛṅgāṭam -vanaśṛṅgāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria