Declension table of ?vanayamānī

Deva

FeminineSingularDualPlural
Nominativevanayamānī vanayamānyau vanayamānyaḥ
Vocativevanayamāni vanayamānyau vanayamānyaḥ
Accusativevanayamānīm vanayamānyau vanayamānīḥ
Instrumentalvanayamānyā vanayamānībhyām vanayamānībhiḥ
Dativevanayamānyai vanayamānībhyām vanayamānībhyaḥ
Ablativevanayamānyāḥ vanayamānībhyām vanayamānībhyaḥ
Genitivevanayamānyāḥ vanayamānyoḥ vanayamānīnām
Locativevanayamānyām vanayamānyoḥ vanayamānīṣu

Compound vanayamāni - vanayamānī -

Adverb -vanayamāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria