Declension table of ?vanavilāsinī

Deva

FeminineSingularDualPlural
Nominativevanavilāsinī vanavilāsinyau vanavilāsinyaḥ
Vocativevanavilāsini vanavilāsinyau vanavilāsinyaḥ
Accusativevanavilāsinīm vanavilāsinyau vanavilāsinīḥ
Instrumentalvanavilāsinyā vanavilāsinībhyām vanavilāsinībhiḥ
Dativevanavilāsinyai vanavilāsinībhyām vanavilāsinībhyaḥ
Ablativevanavilāsinyāḥ vanavilāsinībhyām vanavilāsinībhyaḥ
Genitivevanavilāsinyāḥ vanavilāsinyoḥ vanavilāsinīnām
Locativevanavilāsinyām vanavilāsinyoḥ vanavilāsinīṣu

Compound vanavilāsini - vanavilāsinī -

Adverb -vanavilāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria