Declension table of ?vanavartinī

Deva

FeminineSingularDualPlural
Nominativevanavartinī vanavartinyau vanavartinyaḥ
Vocativevanavartini vanavartinyau vanavartinyaḥ
Accusativevanavartinīm vanavartinyau vanavartinīḥ
Instrumentalvanavartinyā vanavartinībhyām vanavartinībhiḥ
Dativevanavartinyai vanavartinībhyām vanavartinībhyaḥ
Ablativevanavartinyāḥ vanavartinībhyām vanavartinībhyaḥ
Genitivevanavartinyāḥ vanavartinyoḥ vanavartinīnām
Locativevanavartinyām vanavartinyoḥ vanavartinīṣu

Compound vanavartini - vanavartinī -

Adverb -vanavartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria