Declension table of vanavāsin

Deva

MasculineSingularDualPlural
Nominativevanavāsī vanavāsinau vanavāsinaḥ
Vocativevanavāsin vanavāsinau vanavāsinaḥ
Accusativevanavāsinam vanavāsinau vanavāsinaḥ
Instrumentalvanavāsinā vanavāsibhyām vanavāsibhiḥ
Dativevanavāsine vanavāsibhyām vanavāsibhyaḥ
Ablativevanavāsinaḥ vanavāsibhyām vanavāsibhyaḥ
Genitivevanavāsinaḥ vanavāsinoḥ vanavāsinām
Locativevanavāsini vanavāsinoḥ vanavāsiṣu

Compound vanavāsi -

Adverb -vanavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria