Declension table of ?vanavāsī

Deva

FeminineSingularDualPlural
Nominativevanavāsī vanavāsyau vanavāsyaḥ
Vocativevanavāsi vanavāsyau vanavāsyaḥ
Accusativevanavāsīm vanavāsyau vanavāsīḥ
Instrumentalvanavāsyā vanavāsībhyām vanavāsībhiḥ
Dativevanavāsyai vanavāsībhyām vanavāsībhyaḥ
Ablativevanavāsyāḥ vanavāsībhyām vanavāsībhyaḥ
Genitivevanavāsyāḥ vanavāsyoḥ vanavāsīnām
Locativevanavāsyām vanavāsyoḥ vanavāsīṣu

Compound vanavāsi - vanavāsī -

Adverb -vanavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria