Declension table of ?vanavāsana

Deva

MasculineSingularDualPlural
Nominativevanavāsanaḥ vanavāsanau vanavāsanāḥ
Vocativevanavāsana vanavāsanau vanavāsanāḥ
Accusativevanavāsanam vanavāsanau vanavāsanān
Instrumentalvanavāsanena vanavāsanābhyām vanavāsanaiḥ vanavāsanebhiḥ
Dativevanavāsanāya vanavāsanābhyām vanavāsanebhyaḥ
Ablativevanavāsanāt vanavāsanābhyām vanavāsanebhyaḥ
Genitivevanavāsanasya vanavāsanayoḥ vanavāsanānām
Locativevanavāsane vanavāsanayoḥ vanavāsaneṣu

Compound vanavāsana -

Adverb -vanavāsanam -vanavāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria