Declension table of ?vanavāsaka

Deva

MasculineSingularDualPlural
Nominativevanavāsakaḥ vanavāsakau vanavāsakāḥ
Vocativevanavāsaka vanavāsakau vanavāsakāḥ
Accusativevanavāsakam vanavāsakau vanavāsakān
Instrumentalvanavāsakena vanavāsakābhyām vanavāsakaiḥ vanavāsakebhiḥ
Dativevanavāsakāya vanavāsakābhyām vanavāsakebhyaḥ
Ablativevanavāsakāt vanavāsakābhyām vanavāsakebhyaḥ
Genitivevanavāsakasya vanavāsakayoḥ vanavāsakānām
Locativevanavāsake vanavāsakayoḥ vanavāsakeṣu

Compound vanavāsaka -

Adverb -vanavāsakam -vanavāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria