Declension table of ?vanavāsā

Deva

FeminineSingularDualPlural
Nominativevanavāsā vanavāse vanavāsāḥ
Vocativevanavāse vanavāse vanavāsāḥ
Accusativevanavāsām vanavāse vanavāsāḥ
Instrumentalvanavāsayā vanavāsābhyām vanavāsābhiḥ
Dativevanavāsāyai vanavāsābhyām vanavāsābhyaḥ
Ablativevanavāsāyāḥ vanavāsābhyām vanavāsābhyaḥ
Genitivevanavāsāyāḥ vanavāsayoḥ vanavāsānām
Locativevanavāsāyām vanavāsayoḥ vanavāsāsu

Adverb -vanavāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria