Declension table of vanavāsa

Deva

MasculineSingularDualPlural
Nominativevanavāsaḥ vanavāsau vanavāsāḥ
Vocativevanavāsa vanavāsau vanavāsāḥ
Accusativevanavāsam vanavāsau vanavāsān
Instrumentalvanavāsena vanavāsābhyām vanavāsaiḥ vanavāsebhiḥ
Dativevanavāsāya vanavāsābhyām vanavāsebhyaḥ
Ablativevanavāsāt vanavāsābhyām vanavāsebhyaḥ
Genitivevanavāsasya vanavāsayoḥ vanavāsānām
Locativevanavāse vanavāsayoḥ vanavāseṣu

Compound vanavāsa -

Adverb -vanavāsam -vanavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria