Declension table of ?vanavṛntākī

Deva

FeminineSingularDualPlural
Nominativevanavṛntākī vanavṛntākyau vanavṛntākyaḥ
Vocativevanavṛntāki vanavṛntākyau vanavṛntākyaḥ
Accusativevanavṛntākīm vanavṛntākyau vanavṛntākīḥ
Instrumentalvanavṛntākyā vanavṛntākībhyām vanavṛntākībhiḥ
Dativevanavṛntākyai vanavṛntākībhyām vanavṛntākībhyaḥ
Ablativevanavṛntākyāḥ vanavṛntākībhyām vanavṛntākībhyaḥ
Genitivevanavṛntākyāḥ vanavṛntākyoḥ vanavṛntākīnām
Locativevanavṛntākyām vanavṛntākyoḥ vanavṛntākīṣu

Compound vanavṛntāki - vanavṛntākī -

Adverb -vanavṛntāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria