Declension table of ?vanaukaṣā

Deva

FeminineSingularDualPlural
Nominativevanaukaṣā vanaukaṣe vanaukaṣāḥ
Vocativevanaukaṣe vanaukaṣe vanaukaṣāḥ
Accusativevanaukaṣām vanaukaṣe vanaukaṣāḥ
Instrumentalvanaukaṣayā vanaukaṣābhyām vanaukaṣābhiḥ
Dativevanaukaṣāyai vanaukaṣābhyām vanaukaṣābhyaḥ
Ablativevanaukaṣāyāḥ vanaukaṣābhyām vanaukaṣābhyaḥ
Genitivevanaukaṣāyāḥ vanaukaṣayoḥ vanaukaṣāṇām
Locativevanaukaṣāyām vanaukaṣayoḥ vanaukaṣāsu

Adverb -vanaukaṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria