Declension table of ?vanaugha

Deva

MasculineSingularDualPlural
Nominativevanaughaḥ vanaughau vanaughāḥ
Vocativevanaugha vanaughau vanaughāḥ
Accusativevanaugham vanaughau vanaughān
Instrumentalvanaughena vanaughābhyām vanaughaiḥ vanaughebhiḥ
Dativevanaughāya vanaughābhyām vanaughebhyaḥ
Ablativevanaughāt vanaughābhyām vanaughebhyaḥ
Genitivevanaughasya vanaughayoḥ vanaughānām
Locativevanaughe vanaughayoḥ vanaugheṣu

Compound vanaugha -

Adverb -vanaugham -vanaughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria