Declension table of ?vanatikta

Deva

MasculineSingularDualPlural
Nominativevanatiktaḥ vanatiktau vanatiktāḥ
Vocativevanatikta vanatiktau vanatiktāḥ
Accusativevanatiktam vanatiktau vanatiktān
Instrumentalvanatiktena vanatiktābhyām vanatiktaiḥ vanatiktebhiḥ
Dativevanatiktāya vanatiktābhyām vanatiktebhyaḥ
Ablativevanatiktāt vanatiktābhyām vanatiktebhyaḥ
Genitivevanatiktasya vanatiktayoḥ vanatiktānām
Locativevanatikte vanatiktayoḥ vanatikteṣu

Compound vanatikta -

Adverb -vanatiktam -vanatiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria