Declension table of ?vanasthitā

Deva

FeminineSingularDualPlural
Nominativevanasthitā vanasthite vanasthitāḥ
Vocativevanasthite vanasthite vanasthitāḥ
Accusativevanasthitām vanasthite vanasthitāḥ
Instrumentalvanasthitayā vanasthitābhyām vanasthitābhiḥ
Dativevanasthitāyai vanasthitābhyām vanasthitābhyaḥ
Ablativevanasthitāyāḥ vanasthitābhyām vanasthitābhyaḥ
Genitivevanasthitāyāḥ vanasthitayoḥ vanasthitānām
Locativevanasthitāyām vanasthitayoḥ vanasthitāsu

Adverb -vanasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria